यवनिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवनिका, स्त्री, (युनात्यावृणोत्यनया । यु + ल्युट् । ङीष् । स्वार्थे कन् । टाप् ।) जवनिका । इत्य- मरटीका ॥ कानात् इति भाषा । (यथा, भागवते । १ । ८ । १९ । “मायायवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् । न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवनिका¦ f. (-का)
1. An outer tent, a screen of cloth surrounding a tent or tents.
2. A YAVAN4A woman. E. See जवनिका, ज being changed to य।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवनिका [yavanikā] यवनी [yavanī], यवनी 1 A Yavana female, a Greek or Mahomedan woman; यवनी नवनीतकोमलाङ्गी Jag; यवनीमुख- पद्मानां सेहे मधुमदं न सः R.4.61; (from dramas it appears that Yavana girls were formerly employed as attendants on kings particularly to be in charge of their bows and quivers; cf. एष बाणासनहस्ताभिर्यवनीभिः परिवृत इत एवागच्छति प्रियवयस्यः Ś.2; प्रविश्य शार्ङ्गहस्ता यवनी Ś.6; प्रविश्य चापहस्ता यवनी V.5. &c.).

A curtain; काञ्चुकीयो यवनिकास्तरणं करोति Pratimā 2; cf. जवनिका.

A veil; पश्यामस्तावद् रूपसादृश्यम् । संक्षिप्यतां यवनिका.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवनिका f. a यवनwoman S3ak. ( v.l. )

यवनिका f. a screen of cloth or a veil Ka1v. BhP. (See. जवनिका).

"https://sa.wiktionary.org/w/index.php?title=यवनिका&oldid=503654" इत्यस्माद् प्रतिप्राप्तम्