यवस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवसम्, क्ली, (यौतीति । यु + “वहियुभ्यां णित् ।” उणा० ३ । ११९ । इत्यसच् । संज्ञापूर्व्वकत्वान्न वृद्धिः ।) तृणम् । घासः । इत्यमरः । २ । ४ । १६७ ॥ (यथा, मनौ । ७ । ७५ । “तत्स्यादायुधसम्पन्नं धनधान्येन वाहनैः । ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवस नपुं।

गवादिभक्ष्यतृणम्

समानार्थक:घास,यवस

2।4।167।2।4

छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे। शष्पं बालतृणम्घासो यवसं तृणमर्जुनम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवस¦ न॰ यु--असच्।

१ घासे

२ तृणे च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवस¦ m. (-सः) Meadow or pasturage. E. यु to mix, असच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवसम् [yavasam], Grass, fodder, meadow grass; नागेन्द्रा यवसाभि- लाषविमुखाः Pratimā 2.2; Kau. A.1.4; यवसेन्धनम् Pt.1; Y.3.3; Ms.7.75; (गां) यवसमिच्छतीम् Bhāg. 1.17.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवस m. n. grass , fodder , pasturage RV. etc. etc.

यवस etc. See. p. 847 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(यशस्य) one of the seven divisions of प्लक्षद्वीप. भा. V. २०. 3.
(II)--a son of सावर्णि Manu. M. 9. ३३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YAVASA : A particular region of Plakṣadvīpa. Bhāgavata, 5th Skandha says that Plakṣadvīpa had seven divisions which were-Śivam, Yavasam, Subhadram, Śāntam, Mokṣam, Amṛtam and Abhayam.


_______________________________
*2nd word in left half of page 896 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yavasa in the Rigveda[१] and later[२] denotes the ‘grass’ on which animals feed, and which is burned by the forest fire.[३]

  1. i. 38, 5;
    91, 13;
    iii. 45, 3;
    iv. 41, 10;
    42, 5;
    vii. 18, 10;
    87, 2;
    93, 2;
    102, 1, etc.
  2. Vājasaneyi Saṃhitā, xxi. 43, etc.
  3. Cf. Agni, yavasād, in Rv. i. 94, 11.

    Cf. Zimmer, Altindisches Leben, 47;
    Max Müller, Sacred Books of the East, 32, 87.
"https://sa.wiktionary.org/w/index.php?title=यवस&oldid=474329" इत्यस्माद् प्रतिप्राप्तम्