यशस्वी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यशस्वी, [न्] त्रि, (यशोऽस्त्यस्येति । यशस् + “अस्मायेति ।” ५ । २ । १२१ । इति विनिः ।) यशोविशिष्टः । कीर्त्तिमान् । इति व्याकरणम् ॥ (यथा, मनौ । ९ । ३३४ । “विप्राणां वेदविदुषां गृहस्थानां यशस्वि- नाम् । शुश्रूषैव तु शूद्रस्य धर्म्मो नैःश्रेयसः परः ॥”)

"https://sa.wiktionary.org/w/index.php?title=यशस्वी&oldid=159778" इत्यस्माद् प्रतिप्राप्तम्