यशोदा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यशोदा, स्त्री, (यशो ददातीति । दा + कः । टाप् ।) नन्दपत्नी । यथा, श्रीभागवते १० स्कन्धे । “नन्दः किमकरोद्ब्रह्मन् श्रेय एवं महोदयम् । यशोदा वा महाभागा पपौ यस्यास्तनं हरिः ॥” (दिलीपमाता । यथा, हरिवंशे । १८ । ६० । “तेषान्तु मानसी कन्या यशोदा नाम विश्रुता । पत्नी सा विश्वमहतः स्नुषा वै वृद्धशर्म्मणः । राजर्षेर्जननी चापि दिलीपस्य महात्मनः ॥” यशोदातरि, त्रि । यथा, तैत्तिरीयसंहिता- याम् । ४ । ४ । ६ । २ । “यशोदां त्वा यशसि तेजोदां त्वा तेजसीति ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यशोदा/ यशो--दा f. See. 1. यशो-दा.

यशोदा/ यशो--दा f. (of यशोद)N. of the daughter of a class of deceased ancestors Hariv.

यशोदा/ यशो--दा f. of the wife of the cowherd नन्द( कृष्ण's foster-mother who nursed him immediately after his birth See. IW. 332 ) Hariv. Pur. etc.

यशोदा/ यशो--दा f. of the wife of महा-वीर(and daughter of समरवीर) W.

यशोदा/ यशो--दा mfn. bestowing fame or honour TS.

यशोदा/ यशो--दा f. N. of partic. bricks ib. A1pS3r.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the wife of Nanda (gopa); फलकम्:F1:  भा. I. 8. ३१; X. 2. 9; M. ४७. 7; Vi. IV. १५. ३१.फलकम्:/F gave birth to a female child who was योगमाया incarnate. Without her knowledge, Vasudeva placed कृष्ण born on the same day in her bed and removed the girl to his residence. This was known to नारद. फलकम्:F2:  Bha. X. 3. ४७-53; ३६. १७; वा. ९६. २०६-9.फलकम्:/F Regarded कृष्ण as her own child; per- formed रक्षा to कृष्ण after his killing पूतना; her concern at कृष्ण's kicking the cart (शकटासुर) upside down, and शान्ति arranged; distressed at कृष्ण being carried away by the whirlwind (तृणावर्त); glad to see him alive; her con- cern at कृष्ण's eating mud, and wonder when he revealed his true form and the whole universe in his mouth; binding of कृष्ण with a rope for breaking the pot and stealing butter; took home कृष्ण playing on the river-bank; intense love to कृष्ण; joy at his escape from कालीय; surprise at कृष्ण holding Govardhana; recalled his exploits at Uddhava's visit, and gave him a hearty welcome. फलकम्:F3:  भा. X. 6. १९-29; Chh. 7-9 (whole); ११. १४-20; १५. ४४; १७. १५; २५. ३०; ४६. २८-9.फलकम्:/F Went to Syamanta- पञ्चक and was embraced with affection by रोहिणी and देवकी; फलकम्:F4:  Ib. X. ८२. ३६-9.फलकम्:/F represents the Mother Earth; फलकम्:F5:  Br. III. ७१. २१२-3, २३६ and २३९.फलकम्:/F remedy of, against बालदोष; फलकम्:F6:  Vi. V. 1. ७७; 2, 3; 3. २०.फलकम्:/F prayer of, to शकट; फलकम्:F7:  Ib. V. 5. १२.फलकम्:/F rope round the belly of कृष्ण for mischief. फलकम्:F8:  Ib. V. 6. 7, १४; 7. २०.फलकम्:/F [page३-023+ २४]
(II)--the mind-born daughter of उपहूत Pitr2s; wife of विश्वमहत्; mother of खट्वान्ग. Br. III. १०. ९०; वा. ७३. ४०-41.
(III)--a mind-born daughter of the हविष्मन्त- पितृस्, wife of अम्शुमान्, daughter-in-law of पञ्चजन, mother of दिलीप, and grandmother of भगीरथ. M. १५. १८-19.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YAŚODĀ : Foster-mother of Śrī Kṛṣṇa. How she became Śrī Kṛṣṇa's fostermother, is explained in a story given in Bhāgavata, 10th Skandha:--

Once Droṇa, one of the Aṣṭavasus, and his wife Dharā, caused displeasure to Brahmā. In his anger, Brahmā cursed them to be born in the world as human beings and to spend a life-time on earth, tending cattle. Droṇa became sad and with tears in his eyes, prayed to Brahmā that during his life on earth he should be bless- ed with Viṣṇu's darśana. Brahmā granted that prayer. It was in fulfilment of this prayer that Droṇa was born as Nandagopa and Dharā as Yaśodā in Ambāḍi.


_______________________________
*8th word in left half of page 895 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यशोदा स्त्री.
वेदि की प्रथम तह में (प्रयुक्त) ईंटों (149-153) का नाम, बौ.श्रौ.सू. 1०.46-46।

"https://sa.wiktionary.org/w/index.php?title=यशोदा&oldid=479938" इत्यस्माद् प्रतिप्राप्तम्