यष्टव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टव्य m. to be worshipped or adored ( n. impers. ) MaitrUp. MBh. etc.

यष्टव्य यष्टृSee. p. 840 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=यष्टव्य&oldid=380930" इत्यस्माद् प्रतिप्राप्तम्