यष्टिमधु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टिमधु, क्ली, (यष्ट्यां मधु माधुर्य्यमस्य ।) यष्टि- मधुका । इति हलायुधः ॥ (यथास्य पर्य्यायः । “यष्ट्याह्नं मधुकं यष्टिः क्लीतकं मधुयष्टिका । यष्टिमधु स्थलेजाता जलजातिरसा पुरा ॥” इति वैद्यकरत्नमालायाम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टिमधु¦ न॰ यष्टौ मधु यस्य। स्वनामख्याते लताभेदे हला॰। कप् तत्रार्थे स्त्री अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टिमधु¦ n. (-धु) Liquorice, or the root of the Abrus precatorius. E. यष्टि a stick, and मधु honey; also with कन् added, fem. form यष्टिमधुका; and with the final of the first word long यष्टीमधु |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टिमधु/ यष्टि--मधु n.

"https://sa.wiktionary.org/w/index.php?title=यष्टिमधु&oldid=380984" इत्यस्माद् प्रतिप्राप्तम्