यष्टृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टा, [ऋ] पुं, (यजते इति । यज् + तृच् ।) याग- कर्त्ता । तत्पर्य्यायः । यजमानः २ । इत्यमरः । २ । ७ । ८ ॥ (यथा, मार्कण्डेये । १२० । २ । “स दानशीलो यष्टा च यज्ञानामवनीपतिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टृ पुं।

यागे_यजमानः

समानार्थक:व्रतिन्,यष्टृ,यजमान

2।7।8।1।1

यष्टा च यजमानश्च स सोमवति दीक्षितः। इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान्.।

सेवक : यज्ञः

 : सोमयाजिः, यजनशीलः, विधिवद्_होता, बृहस्पतियागकर्ता, विश्वजिदादियज्ञकर्ता, यजुर्वेदकर्मकर्ता, सामवेदकर्मकर्ता, ऋग्वेदकर्मकर्ता

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टृ¦ पु॰ यज--तृच्। यागशीले।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टृ¦ m. (-ष्टा) A sacrificer, one who employs priests for a sacrifice. E. यज् to worship, aff. तृच्, and ज changed to ष |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टृ [yaṣṭṛ], m. [यज्-तृच्] A worshipper, sacrificer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यष्टृ mf( त्रीA1pS3r. Sch. )n. worshipping , a worshipper RV. etc. etc.

यष्टृ mf( त्रीA1pS3r. Sch. )n. worshipping , a worshipper RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=यष्टृ&oldid=381036" इत्यस्माद् प्रतिप्राप्तम्