यस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यस् (इर्, उ) इर् यसु¦ r. 1st and 10th cls. (यसति यस्यति)
1. To endeavour, to persevere, to make strenuous and presevering exertion.
2. To be afflicted. With आङ् prefixed, To labour. With निर्, To exude. r. 10th cl. (यासयति-ते) With आ, To torment, to trouble.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यस् [yas], 1, 4 P. (यसति, यस्यति, यस्त) To strive, endeavour, labour. -Caus. (यासयति-ते) To put to trouble.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यस् cl.4 P. ( Dha1tup. xxvi , 101 ) या-स्यति(rarely यसतिcf. Pa1n2. 3-1 , 71 ; Impv. -ययस्तुRV. ; Gr. also pf. ययास; aor. अयसत्; fut. यसिता, यसिष्यति; inf. यसितुम्; ind.p. यसित्वा, or यस्त्वा) , to froth up , foam RV. ( cf. येष्); to heat or exert one's self Car. ; to strive after( dat. ) Ka1vya7d. ii , 83 ( v.l. ): Caus. यासयति( aor. अयीयसत्) Gr. : Desid. यियसिषतिib. : Intens. यायस्यते, यायस्तिib. [Ct. Gk. ? etc. ]

"https://sa.wiktionary.org/w/index.php?title=यस्&oldid=381082" इत्यस्माद् प्रतिप्राप्तम्