सामग्री पर जाएँ

यस्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यस्य¦ mfn. (-स्यः-स्या-स्यं) To be done with energy or perseverance.
2. To be killed or put to death. E. यस् to strive, यत् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यस्य mfn. to be endeavoured etc.

यस्य mfn. to be killed(671006 -त्वn. ) Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=यस्य&oldid=381097" इत्यस्माद् प्रतिप्राप्तम्