यहु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यहु [yahu], a. Ved. Great. -हुः A child, offspring (पुत्र).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यहु mfn. (prob.) " restless , swift " , or " mighty , strong " RV. (= महत्Sa1y. )

यहु m. offspring , a child(= अपत्य) Naigh. ii , 2 ( सहसो यहुःRV. viii , 60 , 13 = सहसो पुत्रःSa1y. )

"https://sa.wiktionary.org/w/index.php?title=यहु&oldid=381109" इत्यस्माद् प्रतिप्राप्तम्