सामग्री पर जाएँ

यह्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यह्वः, पुं, (यजतीति । यज + “शेवायह्वजिह्वा- ग्रीवाप्वामीवाः ।” उणा० १ । १५४ । इति वन्प्रत्ययेन निपातितः ।) यक्षमानः । इत्यु- णादिकोषः ॥ (त्रि, महान् । यथा, ऋग्वेदे । ३ । १ । १२ । “उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ।” “यह्वो महान् ।” इति तद्भाष्ये सायणः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यह्व¦ m. (-ह्वः) A sacrificer, an institutor of sacrifices. E. या to go, वन् Una4di aff., and हुक् augment, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यह्व [yahva], a. Ved.

Great, powerful.

Active, restless, continually moving. -m. An employer of priests for sacrifices; L. D. B. -ह्वी A river. -f. (dual) An epithet of

Heaven and earth.

Of night and day.

Of morning and evening.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यह्व mf( ई)n. restless , swift , active (applied to अग्नि, इन्द्रand सोम) RV.

यह्व mf( ई)n. continually moving or flowing (applied to the waters) ib. (= महत्Sa1y. )

यह्व m. = यजमान, a sacrificer Un2. i , 134 Sch.

यह्व m. pl. the flowing waters (with सप्त, " the seven great rivers ") ib. (See. Naigh. i , 15 ).

"https://sa.wiktionary.org/w/index.php?title=यह्व&oldid=381113" इत्यस्माद् प्रतिप्राप्तम्