याचक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचकः, त्रि, (याचत इति । याच् + ण्वुल् ।) याच्ञाकर्त्ता । तत्पपर्य्यायः । वनीयकः २ याचनकः ३ मार्गणः ४ अर्थी ५ । इत्यमगः । ३ । १ । १९ ॥ वनीपकः ६ भिक्षुकः ७ भिक्षा- करः ८ । इति शब्दरत्नावली ॥ तस्य लघुत्वं यथा, -- “तृणादपि लघुस्तूलस्तूलादपि च याचकः । वायुना किं न नीतोऽसौ किञ्चित्प्रार्थनशङ्कया ॥” इति प्राचीनाः ॥ अपि च । “कुब्जस्य कीटघातस्य वातान्निष्कासितस्य च । शिखरे वसतस्तस्य वरं जन्म न याचितम् ॥ जगत्पतिर्हि याचित्वा विष्णुर्वामनतां गतः । कोऽन्योऽधिकतरस्तस्य योऽर्थी याति न लाघ- वम् ॥” इति गारुडे नीतिसारे ११५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचक वि।

याचकः

समानार्थक:वनीयक,याचनक,मार्गण,याचक,अर्थिन्

3।1।49।2।4

निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः। वनीयको याचनको मार्गणो याचकार्थिनौ॥

वैशिष्ट्यवत् : याचनम्

वृत्ति : याचनम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचक¦ त्रि॰ थाच--ण्वुल्। याच्ञाकारके अपरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचक¦ mfn. (-कः-की-कं) Beggar, mendicant, asking, one who asks, or solicits. E. याच् to ask, aff. ण्वुल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचकः [yācakḥ], (-की f.) [याच्-ण्वुल्]

A mendicant, beggar; तृणादपि लघुस्तूलस्तूलादपि च याचकः Subhāṣ.

A petitioner, suppliant. -Comp. -वृत्तिः the occupation or profession of a beggar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचक m. a petitioner , asker , beggar Ya1jn5. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=याचक&oldid=503657" इत्यस्माद् प्रतिप्राप्तम्