याचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचनम्, क्ली, (याच् + भावे ल्युट् ।) याच्ञा । (यथा, नैषधे । ५ । ११२ । “भीमजार्थयाचनवाचे यूयमेव गुरवः करणीयाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचन¦ न॰ याच--ल्युट्। याच्ञायाम्। युच्। याचनातत्रार्थे स्त्री।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचनम् [yācanam] ना [nā], ना [याच्-ल्युट्]

Asking, begging, entreating, soliciting.

A request, an entreaty, a petition; याचना माननाशाय; बध्यतामभययाचनाञ्जलिः R.11.78.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचन n. begging , soliciting , asking (also in marriage) S3a1rn3gP. Sa1h. Vet.

"https://sa.wiktionary.org/w/index.php?title=याचन&oldid=381203" इत्यस्माद् प्रतिप्राप्तम्