याचित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचितम्, क्ली, (याच् + क्तः ।) याचनवृत्तिः । तत्पर्य्यायः । मृतम् २ । यथा, -- “द्वे याचितायाचितयोर्यथासंख्यं मृतामृते ॥” इत्यमरः । २ । ७ । ३२ ॥ “द्वे । याचनवृत्तिर्मरणमिव दुःखजनकत्वात् मृतम् । अयाचितं अमृतमिव अमृतम् । याचितायाचितयोर्मावे कर्म्मणि वा क्तः ।” इति भरतः ॥ प्रार्थितवस्तुनि, त्रि ॥ (यथा, देवी- भागवते । ३ । २८ । ६७ । “पिता ते याचितः पूर्ब्बं मया वै त्वत्कृते- ऽबले ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचित¦ न॰ याच--भावे क्त। याचनवृत्तौ अमरः।

२ याच्-याञ्च। कर्मणि क्त।

३ प्रार्थिते त्रि॰। [Page4776-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचित¦ mfn. (-तः-ता-तं) Asked, begged, solicited. E. याच् to ask, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचित [yācita], p. p.

Asked, solicited, begged, entreated, requested.

Requisite, necessary.

तम् The profession of a beggar.

Begging, asking (याचना); कर्तु- मिच्छति न याचितं वृथा Ki.13.6.

Alms obtained by begging.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचित mfn. asked , begged (borrowed) Mn. MBh. etc.

याचित mfn. solicited or asked for (anything , acc. ) , entreated , importuned ib.

याचित mfn. asked in marriage Vet.

याचित mfn. required , requisite , necessary MW.

याचित n. alms obtained by begging L.

"https://sa.wiktionary.org/w/index.php?title=याचित&oldid=381236" इत्यस्माद् प्रतिप्राप्तम्