याज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजः, पुं, अन्नम् । इति हेमचन्द्रः । ३ । ५९ ॥ (ऋषिभेदः । यथा, महाभारते । १ । १६८ । ७ । “याजोपयाजौ ब्रह्मर्षी शाम्यन्तां परमेष्ठिनौ । संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याज¦ m. (-जः) Boiled-rice, or generally food. E. यज् to present, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजः [yājḥ], [यज्-घञ्]

A sacrificer.

Boiled rice.

Food in general.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याज m. a sacrificer (in अति-याज) RV.

याज m. a sacrifice(See. उपा-ंशु-, ऋतु-य्etc. )

याज m. boiled rice or any food L.

याज m. N. of a ब्रह्मर्षिMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YĀJA : A sage born in Kaśyapa gotra. (For further details, see the word Upayāja and Pāñcālī).


_______________________________
*2nd word in right half of page 890 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=याज&oldid=435814" इत्यस्माद् प्रतिप्राप्तम्