सामग्री पर जाएँ

याजन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजनम्, क्ली, (याज्यते इति । यज् + णिच् + ल्युट् ।) यागक्रियाकारणा । याग कराण इति भाषा । तत्तु ब्राह्मणस्य षट्कर्म्मान्तर्गतकर्म्मविशेषः । यथा, -- “अध्यापनमध्ययनं यजनं याजनन्तथा । दानं प्रतिग्रहश्चैव ब्राह्मणानामकल्पयत् ॥” इति मानवे १ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजन¦ न॰ यज--णिच्--ल्युट्। दक्षिणार्थमन्यस्य यागसम्पा-दने
“यजनं याजनं तथा” मनुः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजन¦ n. (-नं) Conducting a sacrifice or causing its performance. E. यज् to worship, causal form, aff. ल्युट् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजनम् [yājanam], [यज् णिच्-ल्युट्] The act of performing or conducting a sacrifice; अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ Ms.1.88;3.65.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजन n. (fr. Caus. ) sacrificing for others , the act of performing a sacrifice for( gen. or comp. ) Mn. MBh. etc.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yājana  : nt.: Name of a tīrtha.

Situated in the wide region designated as Devikā along the river of the same name; by visiting it and by bathing (upaspṛśya) at this tīrtha one does not grieve over death (na śocen maraṇaṁ tataḥ) 3. 80. 114-115. [See Devikā ]


_______________________________
*1st word in right half of page p430_mci (+offset) in original book.

Mahabharata Cultural Index

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yājana  : nt.: Name of a tīrtha.

Situated in the wide region designated as Devikā along the river of the same name; by visiting it and by bathing (upaspṛśya) at this tīrtha one does not grieve over death (na śocen maraṇaṁ tataḥ) 3. 80. 114-115. [See Devikā ]


_______________________________
*1st word in right half of page p430_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=याजन&oldid=446277" इत्यस्माद् प्रतिप्राप्तम्