याजि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजिः, पुं, (यज् + “वसिंवपियजिराजीति ।” उणा० ४ । १२४ । इति इञ् ।) यज्ञः । इति संक्षिप्तसारोणादिवृत्तिः ॥ यागकर्त्ता । इत्यु- णादिकोषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजि¦ m. (-जिः) A sacrificer, an institutor of sacrificial ceremonies. E. यज् to sacrifice, Una4di aff. इञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजिः [yājiḥ], The institutor of a sacrifice. -f. A sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याजि f. a sacrifice Pa1n2. 3-3 , 110 Sch.

याजि m. = यष्टृ, a sacrificer Un2. iv , 124.

"https://sa.wiktionary.org/w/index.php?title=याजि&oldid=381367" इत्यस्माद् प्रतिप्राप्तम्