याज्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याज्यम्, क्ली, (इज्यत इति । यज् + ण्यत् । “यज- याचरुचप्रवचर्चश्च ।” ७ । ३ । ६६ । इति कुत्व- निषेधः ।) यागलब्धधनादि । इति सिद्धान्त- कौमुदी ॥ यजनीये, त्रि ॥ (यथा, मनौ । ८ । ३१७ । “अन्नादेर्भ्रूणहा मार्ष्टि पत्यौ भार्य्यापचारिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्वि- षात् ॥” शिष्यः । शासनार्हः । यथा, देवीभागवते । १ । १८ । ९ । “याज्योऽस्ति जनकस्तत्र जीवन्मुक्तो नराधिपः । विदेहो लोकविदितः पाति राज्यमकण्टकम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याज्य¦ न॰ इज्यतेऽत्र यज--बा ण्यत्।

१ यागस्थाने

२ देवप्रति-मायाञ्च
“याज्यं क्षेत्रमलङ्कारम्” इति स्मृतिव्याख्यायांदायभागे
“याज्यं यागस्थानं देवताप्रतिमा वेत्युक्तम्।

३ याजनीये त्रि॰। करणे ण्यत्।

४ ऋग्विशेषे स्त्री। तदुच्चारणविशेषः आश्व॰ श्रौ॰

१ ।

४५ सू॰ उक्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याज्य¦ mfn. (-ज्यः-ज्या-ज्यं) To be offered or sacrificed. m. (-ज्यः) A sacri- ficer, the person for whom it is performed. n. (-ज्यं) Property or presents derived from officiating at sacrifices. E. यज् to worship, ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याज्य [yājya], a.

To be sacrificed.

Sacrificial.

One for whom a sacrifice is performed.

One who is allowed by Śāstras to sacrifice.

ज्यः A sacrificer, the institutor of a sacrifice; याज्यात्मजमथो दृष्ट्वा Mb.13. 93.27.

The performer of a sacrifice for another.-ज्यम् The presents or fee received for officiating at a sacrifice. -ज्या a sacrificial text or verse, Ṛik (recited at the offering of an oblation); याज्यया यजनकर्मिणो$त्यजन् Śi.1.14.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याज्य mfn. to be made or allowed to sacrifice , one on whose behalf a sacrifice is performed AitBr. etc.

याज्य mfn. to be sacrificed , sacrificial(See. अ-याज्य)

याज्य m. a sacrificer , the master or institutor of a sacrifice(671334 -ता, f. 671334.1 -त्वn. ) Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=याज्य&oldid=381581" इत्यस्माद् प्रतिप्राप्तम्