यातः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातः त्रि, गतः । याधातोः क्तप्रत्ययेन निष्पन्नः ॥ (यथा, मनुः । ४ । १७८ । “येनास्य पितरो याता येन याताः पितामहाः । तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यते ॥”)

"https://sa.wiktionary.org/w/index.php?title=यातः&oldid=159848" इत्यस्माद् प्रतिप्राप्तम्