यातन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातन¦ n. (-नं)
1. Requital, recompense.
2. Revenge.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातनम् [yātanam], 1 Return, requital, recompense, retaliation; as in वैरयातनम्.

Vengeance, revenge.

ना Requital, recompense, return.

Torment, acute pain, anguish.

The torments inflicted by Yama upon sinners, the tortures of hell (pl.) ˚अर्थीय destined to suffer the torments of hell; शरीरं यातनार्थीयम् Ms.12.16. ˚गृहः torture-chamber.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातन n. (2. यत्)requital , retaliation , return (with वैरस्य, revenge , vengeance) MBh.

"https://sa.wiktionary.org/w/index.php?title=यातन&oldid=381620" इत्यस्माद् प्रतिप्राप्तम्