यातना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातना, स्त्री, (यत् + णिच् + “न्यासश्रन्थो युच् ।” ३ । ३ । १०७ । इति युच् । टाप् ।) गाढवेदना । तत्पर्य्यायः । कारणा २ तीव्रवेदना ३ । इत्य- मरः । २ । ८ । ३ ॥ अतिव्यथा ४ । इति शब्द- रत्नावली ॥ (यथा, भागवते । ७ । १ । ४१ । “हिरण्यकशिपुः पुत्त्रं प्रह्रादं केशवप्रियम् । जिघांसुरकरोन्नानायातना मृत्युहेतवे ॥”) नरकरुजा । इति केचिदिति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातना स्त्री।

तीव्रदुःखम्

समानार्थक:कारणा,यातना,तीव्रवेदना

1।9।3।1।4

विष्टिराजूः कारणा तु यातना तीव्रवेदना। पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्.। स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातना¦ स्त्री चु॰ यत--युच्। तीव्रवेदनायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातना¦ f. (-ना)
1. Pain, agony, sharp or acute pain.
2. Pain or punish- ment inflicted by YAMA or his ministers, the pains of hell. E. यत् to inflict pain, aff. युच्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातना f. See. next.

यातना f. id. ( नां-दा, to make requital , revenge ; वैर-य्, vengeance ; See. above ) MBh. Hariv. Pan5cat.

यातना f. acute pain , torment , agony , ( esp. ) punishment inflicted by यम, the pains of hell (in BhP. personified as the daughter of भयand मृत्यु, Fear and Death) Mn. MBh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of Bhaya and मृत्यु. भा. IV. 8. 4.

"https://sa.wiktionary.org/w/index.php?title=यातना&oldid=435821" इत्यस्माद् प्रतिप्राप्तम्