यातयाम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातयामम्, त्रि, (यातो गतो याम उपभोगकालो वीर्य्यं वा यस्य ।) जीर्णम् । (यथा, भट्टि- काव्ये । ५ । ३९ । “तं भीतङ्कारमाक्रुश्य रावणः प्रत्यभाषत । यातयामं विजितवान् स रामं यदि किन्ततः ॥”) परिभुक्तम् । इत्यमरः । ३ । ३ । १४५ ॥ उज्झि- तम् । इति मेदिनी । मे, ६२ ॥ (प्राप्तशैत्या- वस्थम् । यथा, गीतायाम् । १७ । १० । “यातयामं गतरसं पूतिपर्य्युषितञ्च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥” गतरसः । यथा, ताण्ड्यमहाब्राह्मणे । ४ । ३ । १३ । “ब्रह्मवादिनो वदन्ति यातयामाः संवत्मरा अयातयामा इति ते नायातयामेति वक्तव्यम् ।” “यातयामः गतरसः ।” इति सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातयाम वि।

जीर्णम्

समानार्थक:यातयाम

3।3।145।2।1

वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ। जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

यातयाम वि।

परिभुक्तम्

समानार्थक:यातयाम

3।3।145।2।1

वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ। जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातयाम¦ त्रि॰ यातो गतो याम उचितसमयो यस्य।

१ जीर्ण

२ परिभुक्ते च अमरः।

३ पर्युषिते
“यातयामं गतरसम्” इति गीता।

३ उच्छिष्टे मेदि॰।

४ पुनःपुनःप्रयुज्यमानेच
“संवत्सरसाध्ये गवामयने प्रत्यहं वृहद्रथन्तरसाम्नोःपुनः पुनः प्रयोगात् तस्य तथात्वम् ता॰ ब्रा॰

४ ।

३ ।

१३ भाष्ये दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातयाम¦ mfn. (-मः-मा-मं)
1. Old.
2. Used, impaired.
3. Rejected, abando- ned.
4. Raw, half-ripe or dressed.
5. Aged, exhausted. E. यात gone or got, याम forbearance, relinquishment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातयाम/ यात--याम mfn. ( यात-)" having completed its course " , used , spoiled , useless , rejected Br. Gr2S. MBh. etc.

यातयाम/ यात--याम mfn. raw , half-ripe W.

यातयाम/ यात--याम mfn. exhausted , old , aged BhP.

यातयाम/ यात-याम मन्See. p. 849 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=यातयाम&oldid=381644" इत्यस्माद् प्रतिप्राप्तम्