यातव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातव्य¦ पु॰ यायतेऽसौ या--तव्य। नृपाणां युद्धार्थमभिगम्ये

१ शत्रौ

२ गन्तव्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातव्य¦ mfn. (-व्यः-व्या-व्यं)
1. To be gone.
2. To be gone against, to be attacked or invaded. E. या to go, तव्य aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातव्य mfn. to be gone or marched ( n. impers. ) MBh. Hariv. (671041 व्यायind. for departure Ka1m. ; 671041.1 -ताf. the necessity for setting out on a journey ib. )

यातव्य mfn. to be marched against , to be attacked or assailed Ma1lav.

यातव्य mf( आ)n. (fr. यातु)serviceable against witchcraft or against राक्षसs MaitrS. Ka1t2h. (See. Pa1n2. 4-4 , 121 ).

यातव्य 1. 2. यातव्य. See. p. 849 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=यातव्य&oldid=381662" इत्यस्माद् प्रतिप्राप्तम्