यातु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातु, क्ली, (सर्व्वेषामन्तं यातीति । या + “कमि- मनिजनीति ।” उणा० १ । ७३ । इति तुः ।) राक्षसः । इत्यमरः । १ । १ । ६३ ॥ (यथा, -- “यातु यातुप्रवीराणां प्रणम्य चरणानसौ ॥” इत्यमरटीकायां रघुनाथचक्रवर्त्ती ॥ (पुंलिङ्गेऽपि दृश्यते । यथा, ऋग्वेदे । ७ । २१ । ५ । “न यातव इन्द्र जूजुवुर्नो न ।” “यातवो राक्षसाः ।” इति तद्भाष्ये सायणः ॥)

यातुः, पुं, (सर्वान्तं याति गच्छतीति । या + “कमि- मनिजनिगाभायाहिभ्यश्च ।” उणा० १ । ७३ । इति तुः ।) कालः । अध्वगः । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ वायुः । इति संक्षिप्त- सारोणादिवृत्तिः ॥ (स्त्री, यातना । यथा, ऋग्वेदे । ८ । ४९ । २० । “मा नो रक्ष आवेशीदाघृणीवसो मायातुर्यातु मावताम् ॥” “यातुर्यातना पीडा ।” इति सायणः ॥ कर्म्म- नाशकरी हिंसा । यथा, तत्रैव । ५ । १२ । २ । “नाहं यातुं सहसा न द्बयेन ऋतं शपाम्य- रुषस्य वृष्णः ।” “यातुं कर्म्मणां नाशकरीं हिंसाम् ।” इति तद्भाष्ये सायणः ॥)

यातु, त्रि, (यातीति । या + “कमिमनीति ।” उणा० १ । ७३ । इति तुः ।) गन्ता । इत्यु- णादिकोषः ॥ क्रियापदं चेत् गच्छतु ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातु नपुं।

राक्षसः

समानार्थक:राक्षस,कौणप,क्रव्याद्,क्रव्याद,अस्रप,आशर,रात्रिञ्चर,रात्रिचर,कर्बुर,निकषात्मज,यातुधान,पुण्यजन,नैरृत,यातु,रक्षस्

1।1।60।2।4

रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः। यातुधानः पुण्यजनो नैरृतो यातुरक्षसी॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातु¦ न॰ या--तु।

१ राक्षसे अमरः।

२ गन्तरि त्रि॰ उणा॰।

३ काले पु॰

४ अध्वगे त्रि॰ सि॰ कौ॰

५ वायौ संक्षिप्तसा॰यत--णिच्--उण्।

६ यातयितरि प्रवर्त्तयितरि च
“यातुर्यथेति” ताण्ड्य॰ ब्रा॰
“यातुर्यातयिता प्रवर्त्तयि-तेति” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातु¦ mfn. (-तुः-तुः-तु) A goer, one who goes or moves. m. (-तुः) A demon, a goblin, an imp or evil spirit. m. (-तुः)
1. Time.
2. A traveller, a wayfarer.
3. Wind. E. या to go, तु Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातुः [yātuḥ], 1 A traveller, a way-farer.

Wind.

Time.

An evil spirit, a demon, Rākṣasa. -n.

An evil spirit, a demon.

A weapon. -Comp. -घ्नः Bdellium.-धानः an evil spirit, a demon; निघातयिष्यन् युधि यातुधानान् Bk.2.21; R.12.45. -नारी a female demon; बभ्राम त्रिजगति या तु यातुनारी Rām. Ch.7.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातु m. one who goes , a traveller L.

यातु m. " going against , attack (?) " , sorcery , witchcraft RV. AV. Ka1t2h. S3Br.

यातु m. a kind of evil , spirit , fiend , demon RV. AV. Kaus3.

यातु m. wind L.

यातु m. time L.

यातु n. = रक्षस्L.

यातु etc. See. p. 849 , col. 2.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातु पु.
जादू, काशिकर 2०4।

"https://sa.wiktionary.org/w/index.php?title=यातु&oldid=503660" इत्यस्माद् प्रतिप्राप्तम्