यातुधान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातुधानः, पुं, (यातूनि रक्षांसि दधाति पुष्णा- तीति । धा + बहुलमन्यत्रापीति युच् । स्वजाति- पोषकत्वात्तथात्वम् ।) राक्षसः । इत्यमरः । १ । १ । ६३ ॥ (यथा, भट्टिकाव्ये । २ । २९ । “दक्षिण्यदिष्टां कृतमार्त्विजीनै- स्तद्यातुधानैश्चिचिते प्रसर्पत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातुधान पुं।

राक्षसः

समानार्थक:राक्षस,कौणप,क्रव्याद्,क्रव्याद,अस्रप,आशर,रात्रिञ्चर,रात्रिचर,कर्बुर,निकषात्मज,यातुधान,पुण्यजन,नैरृत,यातु,रक्षस्

1।1।60।2।1

रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः। यातुधानः पुण्यजनो नैरृतो यातुरक्षसी॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातुधान¦ पुंस्त्री॰ यातु इति धीयतेऽमिधीयते धा--ल्युट्। राक्षसे अमरः स्त्रियां जातौ ङीष्। [Page4777-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातुधान¦ m. (-नः) A goblin, an evil spirit. E. यातु the same, धा to have, aff. ल्युट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातुधान/ यातु--धान m. = यातु, a kind of evil spirit or demon( f( ई). ) RV. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the father of जन्तुधान; had ten sons, all राक्षसस्, and followers of the शुन् god. Br. III. 7. ८६-90; 8. ६१; वा. ६९. १२८; ७५. ४५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YĀTUDHĀNA : One of the sons of Kaśyapa and Surasā. All Rākṣasas who were born in this family are known as “Yātudhānas”.


_______________________________
*4th word in right half of page 895 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=यातुधान&oldid=435823" इत्यस्माद् प्रतिप्राप्तम्