यात्रिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यात्रिक¦ त्रि॰ यात्रायै हितम्।

१ उत्सवे

२ उपाये

३ गमनहिते नक्षत्रादौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यात्रिक¦ mfn. (-कः-की-कं)
1. Relating to a march, &c.
2. Customary, usual.
3. Requisite for the support of life. m. (-कः)
1. A pilgrim.
2. A traveller. n. (-कं) Provision, supplies, conveyance, &c., for a march. E. यात्रा and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यात्रिक [yātrika], a. (-की f.)

Marching.

Relating to a journey or campaign.

Requisite for the support of life; तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् Ms.6.27.

Usual, customary.

कः A traveller.

A pilgrim.

कम् A march, an expedition or campaign; न मार्दवं शत्रुषु यात्रिकं सदा Mb.12.13.4.

Provisions, supplies (for a march); कृत्वा विधानं मूले तु यात्रिकं च यथाविधि Ms.7.184.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यात्रिक mfn. relating to a march or campaign etc. Mn. vii , 184

यात्रिक mfn. relating to the support of life , requisite for subsistence ib. vi , 27

यात्रिक mfn. customary , usual W.

यात्रिक m. a traveller , pilgrim ib.

यात्रिक n. a march , expedition , campaign MBh.

यात्रिक n. provisions for a march , supplies etc. MW.

यात्रिक n. N. of a partic. class of astrological works(See. यात्रा).

"https://sa.wiktionary.org/w/index.php?title=यात्रिक&oldid=503664" इत्यस्माद् प्रतिप्राप्तम्