यादवी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादवी, स्त्री, (यदोरियमिति । यदु + अण् । ङीप् ।) दुर्गा । इति त्रिकाण्डशेषः ॥ (यदुवंशीयस्त्री- सामान्ये । यथा, महाभारते । १ । ९५ । १३ । “प्राचीन्वान् खल्वश्मकीमुपयेमे यादवीं तस्या- मस्य जज्ञे संयातिः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादवी f. a female descendant of -Y यदुMBh. Hariv.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the wife of बाहु and mother of Sagara (s.v.) Br. III. ६३. १३०; वा. ८८. १३१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YĀDAVĪ : Mother of the King Sagara. (For more details see under Sagara).


_______________________________
*7th word in left half of page 889 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=यादवी&oldid=435831" इत्यस्माद् प्रतिप्राप्तम्