यादस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादः, [स्] क्ली, (यान्ति वेगेनेति । या + असुन् । बाहुलकात् दागमश्च ।) जलजन्तुः । इत्यमरः । १ । १० । २० ॥ (यथा, भगवद्गीतायाम् । १० । २९ । “अनन्तश्चास्मि नागानां वरुणो यादसा- महम् ॥” जलम् । इति निघण्टुः । १ । १२ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादस् नपुं।

जलचरः

समानार्थक:यादस्,जलजन्तु

1।10।20।1।2

तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः। तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादस्¦ न॰ या--असुन् दुक् च। जलजन्तुमात्रे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादस्¦ n. (-दः) Any aquatic or amphibious animal. E. या to go, (with speed,) असुन् aff., and दुक् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादस् [yādas], n.

Any (large) aquatic animal, a sea-monster; यादांसि जलजन्तवः Ak; वरुणो यादसामहम् Bg.1.29; Ki.5.29; R.1.16.

Water.

A river.

Semen.

Desire. -Comp. -पतिः, -नाथः (also यादसांपतिः and यादसांनाथः)

the ocean.

N. of Varuṇa; यादोनाथः शिवजलपथः कर्मणे नौचराणाम् R.17.81.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादस् n. " close union (?) " , voluptuousness VS. TBr.

यादस् n. any large aquatic animal , sea monster MBh. Ka1v. etc. ( सां नाथः, " lord of -aqaquatic -ananimal " , N. of वरुणL. ; सां प्रभुःid. Ra1jat. ; साम् पतिःid. or " the sea " L. )

यादस् n. water Naigh. i , 12

यादस् n. semen Nir. Sch.

यादस् n. a river Siddh.

"https://sa.wiktionary.org/w/index.php?title=यादस्&oldid=382054" इत्यस्माद् प्रतिप्राप्तम्