यादृच्छिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादृच्छिक¦ त्रि॰ यदृच्छया आगतः ठक्। यथेच्छया प्राप्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादृच्छिक¦ mfn. (-कः-की-कं) Independent, following one's own will. m. (-कः) A ministering priest who does as he pleases. E. यदृच्छा, ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादृच्छिक [yādṛcchika], a. (-की f.)

Voluntary, spontaneous, independent.

Accidental, unexpected.

Acting as one likes (स्वेच्छाचारी); (आमन्त्र्य) वीणां रणयन् ययौ यादृच्छिको मुनिः Bhāg.1.7.38. -कः An officiating priest who acts as he likes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादृच्छिक mf( ई)n. (fr. यदृच्छा)spontaneous , accidental , unexpected MBh. Das3. etc.

यादृच्छिक mf( ई)n. having no particular object , acting at random BhP.

यादृच्छिक m. an officiating priest who does as he pleases W.

"https://sa.wiktionary.org/w/index.php?title=यादृच्छिक&oldid=382090" इत्यस्माद् प्रतिप्राप्तम्