यादृश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादृशः, त्रि, (य इव दृश्यते । दृश् + “त्यदादिषु दृशः इति ।” ३ । २ । ६० । इति कञ् । “आसर्व्व- नाम्नः ।” ६ । ३ । ९१ । इत्याकारादेशः ।) य इव दृश्यते सः । इति मुग्धबोधव्याकरणम् ॥ येमन इति भाषा । (यथा, मनुः । ४ । २५४ । “यादृशोऽस्य भवेदात्मा यादृशञ्च चिकीर्षितम् । यथा चोपचरेदेनं तथात्मानं निवेदयेत् ॥” स्त्रियां यादृशी ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादृश mf( आ)n. =prec. S3Br. etc.

यादृश mf( आ)n. यादृश तादृश( Pan5cat. )or यादृश-त्( MBh. Katha1s. ) , " any one whatever " , " anybody whatsoever. "

"https://sa.wiktionary.org/w/index.php?title=यादृश&oldid=382094" इत्यस्माद् प्रतिप्राप्तम्