यादृश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादृक्, [श्] त्रि, (य इव दृश्यते । दृश् + “त्यदा- दिषु दृशोऽनालोचने कञ्च् ।” ३ । २ । ६० । इति चकारात् क्विन् । “आ सर्व्वनाम्नः ।” ६ । ३ । ९१ । इत्याकारादेशः ।) य इव दृश्यते सः । इति मुग्धबोधव्याकरणम् ॥ येमन इति भाषा । (यथा, भागवते । ४ । २९ । ६४ । “नानुभूतं क्वचानेन देहेनादृष्टमश्रुतम् । कदाचिदुपलभ्येत यद्रूपं यादृगात्मनि ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादृश्¦ mfn. (-दृक्) As like, how like, which like. E. यद् what, दृश् to see, क्किन् aff., form irr.; also with खञ् aff. यादृश mfn. (-शः-शी-शं) and with क्स added यादृक्ष mfn. (-क्षः-क्षी-क्षं) |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यादृश् mfn. (for यद्-दृश्; nom. in वेदयादृङ्Pa1n2. 7-1 , 83 ; यादृक्RV. v , 44 , 6 ; loc. यादृश्मिन्ib. 8 ) , which like , as like , of whatever kind or nature RV. etc.

यादृश् mfn. यादृक् कीदृक् च, quale tale TBr.

"https://sa.wiktionary.org/w/index.php?title=यादृश्&oldid=382097" इत्यस्माद् प्रतिप्राप्तम्