याप्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याप्यः, त्रि, (यापि + यत् ।) अधमः । निन्दितः । इत्यमरः । ३ । १ । ५४ ॥ (यथा, बृहत्संहितायाम् । १९ । २२ । “यदशुभमशुभेऽब्दे मासजं तस्य वृद्धिः शुभफलमपि चैवं याप्यमन्योऽन्यतायाम् ॥”) यापनीयः । (यथा, सुश्रुते निदानस्ताने प्रथमे अध्याये । “शोणितं तदसाध्यं स्यात् याप्यं संवत्सरोत्थि- तम् ॥”) क्षेपणीयकालादिः । इति मेदिनी । ये, ४८ ॥ व्याधिविशेषः । यथा, -- “साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाः स्मृताः । सुखसाध्यः कष्टसाध्यो द्बिविधः साध्य उच्यते ॥ याप्यलक्षणमाह । यापनीयन्तु तं विद्यात् क्रियां धारयते हिताम् । क्रियायान्तु निवृत्तायां सद्यो यश्च विनश्यति ॥ प्राप्ता क्रिया धारयति सुखिनं याप्यमातुरम् । प्रपतिष्यदिवागारं स्तम्भो यत्नेन योजितः ॥ साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा । घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ॥ अक्रियावतां चिकित्सारहितानाम् ।” इति भावप्रकाशः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याप्य वि।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।1।54।1।5

निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः। कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याप्य¦ त्रि॰ या--णिच्--ण्यत्।

१ निन्द्ये

२ अधमे अमरः।

३ क्षेपणीये मेदि॰। निःशेषमप्रतिकार्य्ये उपशमनीये

४ रोगभेदे च भावप्र॰ तत्र तल्लक्षणादिकमुक्तं यथा
“यापनीयन्तु तं विद्यात् क्रियां धारयते हि यः। क्रियायान्तु निवृत्तार्या सद्यो यश्च विनश्यति। प्राप्ताक्रिया धारयति सुस्विनं याप्यमातुरम्। प्रपतिष्यदिवागारं स्तम्भो यत्नेन योजितः। साध्या याप्यत्व-मायान्ति याव्याश्चासाध्यतां तथा। घ्नन्ति प्राणानसा-ध्यास्तु नराणामक्रियावताम्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याप्य¦ mfn. (-प्यः-प्या-प्यं)
1. Low, vile, contemptible.
2. To be passed or spent, (as time, &c.)
3. (In medicine,) To be alleviated or relieved though not cured, (disease.) E. या to go, causal form, aff. णिच्-ण्यत्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याप्य [yāpya], a.

To be removed, expelled or rejected.

Low, contemptible, trifling, unimportant. -प्यः The father's elder brother. -Comp. -यानम् a litter or palanquin; तिरस्कृतविमानानि याप्ययानान्यनेकधा Śiva B.17. 43; याप्ययानादिदानेन नानावस्त्रैरलंकृतः Parṇāl.3.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याप्य mfn. to be caused to go , to be expelled or discharged (as a witness) Gaut.

याप्य mfn. to be removed or cured (as a disease) Sus3r. (671145 -त्वn. )

याप्य mfn. trifling , unimportant VarBr2S.

याप्य mfn. mean , base (as an action) Gaut.

याप्य m. the father's elder brother Gal.

याप्य etc. See. p. 850 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=याप्य&oldid=382263" इत्यस्माद् प्रतिप्राप्तम्