याभ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याभः, पुं, (यभ्यते इति । यभ + घञ् ।) मैथु- नम् । यथा । वृषाश्वयोर्याभेऽर्थे सन् । इति लिधुपादे वोपदेवः । ८४६ ॥ (यथा, भागवते । ९ । १९ । ६ । “पीबानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभकोविदम् । स एकोऽजवृषस्तासां वह्वीनां रतिवर्द्धकः । रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याभः [yābhḥ], Sexual union, copulation; पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभकोविदम् Bhāg.9.19.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याभ m. ( यभ्)sexual intercourse BhP.

"https://sa.wiktionary.org/w/index.php?title=याभ&oldid=382275" इत्यस्माद् प्रतिप्राप्तम्