यामन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यामन् [yāman], n. Ved.

Going, motion.

Flight.

Coming, arrival.

A march, an expedition.

Invocation.

Offering, oblation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यामन् n. (for 2. See. p. 851 , col. 3) going , coming , motion , course , flight RV.

यामन् n. march , expedition ib.

यामन् n. approaching the gods , invocation , prayer , sacrifice etc. ib. AV. TS. ( loc. यामन्sometimes = this time or turn).

यामन् n. (for 1. See. p. 850 , col. 1)= नियमनTa1n2d2Br. Sch.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yāman denotes in the Rigveda[१] a ‘march’ or ‘expedition’ in war.

  1. iv. 24. 2;
    vii. 66, 5;
    85, 1;
    ix. 64, 10;
    x. 78, 6;
    80, 5.
"https://sa.wiktionary.org/w/index.php?title=यामन्&oldid=474341" इत्यस्माद् प्रतिप्राप्तम्