याम्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम्यः, पुं, (यामी निवासोऽस्य । यामी + यत् ।) अगस्त्यमुनिः । चन्दनवृक्षः । इति मेदिनी । ये, ४८ ॥ (यमस्यायमिति । यम + ण्यः । यमदूतः । यथा, मार्कण्डेये । ११ । ३० । “कृष्यमाणस्य याम्यैश्च नरकेषु च पात्यतः । पूनश्च गर्भो जन्माथ मरणं नरकस्तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम्य¦ पु॰ यामी दिक् निवासोऽस्य यत्।

१ अगस्त्ये

२ चन्दन-वृक्षे च मेदि॰। यमोदेवतास्य तस्येदं वा ण्य।

३ यम-सम्बन्धिनि त्रि॰

४ भरणीनक्षत्रे च ज्यो॰

५ दक्षिण-देशस्थे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम्य¦ m. (-म्यः)
1. Sandal.
2. The saint AGASTYA. f. (-म्या)
1. The south.
2. The lunar asterism, Bharan4i.
3. Night. E. यम YAMA, ण्यत् aff.; being sacred to or governed by that deity, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम्य [yāmya], a. [यमो देवतास्य तस्येदं वा ण्य]

Southern; द्वारं ररङ्घतुर्याम्यम् Bk.14.15.

Belonging to or resembling Yama.

म्यः A servant of Yama; भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः Bhāg.6.3.3.

N. of Agastya.

Of Śiva.

Of Viṣṇu.

Sandal-wood. -म्यम् The Bharaṇī Nakṣatra. -Comp. -अयनम् the winter solstice. -उत्तर a. going from south to north. ˚वृत्तम् the solstitial colure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम्य mf( आ)n. relating or belonging to यमGr2S3rS. Mn. MBh. etc.

याम्य mf( आ)n. southern , southerly (also applied to a kind of fever ; 671466 येind. or 671466.1 येनind. in the south or to the south) TS. etc.

याम्य m. the right hand(See. दक्षिण) Hcat.

याम्य m. ( scil. नरor पुरुषor दूत)a servant or messenger of यमShad2vBr. S3a1n3khGr2. Ma1rkP.

याम्य m. N. of शिवor विष्णुMBh.

याम्य m. of अगस्त्यL.

याम्य m. the sandal-tree L.

याम्य n. (also with ऋक्ष)the नक्षत्रभरणी(presided over by यम) Var. Ma1rkP. Sus3r.

याम्य etc. See. p. 851 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=याम्य&oldid=503670" इत्यस्माद् प्रतिप्राप्तम्