याम्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम्या, स्त्री, (यमस्येयं यमो देवतास्या इति वा । यम + “यमाच्चेति वक्तव्यम् ।” ४ । १ । ८५ । इति वार्त्तिकोक्त्या ण्यः । टाप् ।) दक्षिणदिक् । (यथा, रामायणे । २ । १०३ । २६ । “प्रगृह्य तु महीपालो जलपूरितमञ्जलिम् । दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥”) भरणीनक्षत्रम् । इति मेदिनी । ये, ४८ ॥ (यमसम्बन्धिनि, त्रि । यथा, महाभारते । २ । ८ । १ । “कथयिष्ये सभां याम्यां युधिष्ठिर ! निबोध ताम् । वैवस्वतस्य यां पार्थ ! विश्वकर्म्मा चकार ह ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम्या [yāmyā], 1 The south; दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् Rām.2.13.26.

Night.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याम्या f. night L. (See. under याम्य, p. 851 , col. 3).

याम्या f. (See. याम्याon p. 850 , col. 1) the southern quarter , south Hariv. R. Var. etc. (also with दिश्or आसा)

याम्या f. = n. VP.

"https://sa.wiktionary.org/w/index.php?title=याम्या&oldid=503671" इत्यस्माद् प्रतिप्राप्तम्