युगपद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगपद्¦ अव्य॰ युगमिव पद्यते पद--क्विप्। एककाले इत्यर्थे अमरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगपद् [yugapad], ind. Simultaneously, all at once, all together, at the same time; सहस्रमक्ष्णां युगपत् पपात Ku.3.1; oft. in comp; तेजोद्वयस्य युगपद्व्यसनोदयाभ्याम् Ś.4.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगपद्/ युग--पद् ind. " being in the same yoke or by the side of each other " , together , at the same time , simultaneously (" with " instr. Pa1n2. 2-1 , 6 Sch. ; See. युग-शरम्) Gr2S3rS. etc.

"https://sa.wiktionary.org/w/index.php?title=युगपद्&oldid=383612" इत्यस्माद् प्रतिप्राप्तम्