युगल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगलम्, क्ली, (युज्यते परस्परं संगच्छत इति । युज् + वृषादिभ्यः कलच् । न्यङ्क्वादित्वात् कुत्वम् ।) युग्मम् । इत्यमरः । २ । ५ । ३८ ॥ (यथा, भागवते । ४ । २६ । २० । “पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगल नपुं।

युग्मम्

समानार्थक:युग्म,युगल,युग,द्वन्द्व

2।5।38।2।5

पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः। स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम्.।

 : स्त्रीपुरुषयुग्मम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगल¦ न॰ युगं द्वित्वं लाति ला--क। युग्मे द्वित्वसंख्यान्विते अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगल¦ n. (-लं) A pair, a brace, a couple. E. युग a pair, लच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगलम् [yugalam], A pair, couple; बाहु˚, हस्त˚, चरण˚ &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगल n. (rarely m. ; ifc. f( आ). )a pair , couple , brace Ka1v. Pur. Pan5cat. etc. ( लो-भू, to be yoked or united with)

युगल n. " double prayer " , N. of a prayer to लक्ष्मीand नारायणL.

"https://sa.wiktionary.org/w/index.php?title=युगल&oldid=383669" इत्यस्माद् प्रतिप्राप्तम्