युगान्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगान्तः, पुं, (युगानामन्तो यत्र । युगानामन्तो वा ।) प्रलयः । इति हलायुधः ॥ (यथा, महा- भारते । ५ । ४८ । ६५ । “उद्वर्त्तयन् दस्युसंघान् समेतान् प्रवर्त्तयन् युगमन्यद्युगान्ते । यदा धक्ष्याम्यग्निवत् कौरवेयां- स्तदा तप्ता धार्त्तराष्ट्रः सपुत्त्रः ॥) युगशेषश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगान्त¦ पु॰ युगानां सत्यादीनामन्तस्तदुपलक्षितो वा कालः।

१ प्रलये

२ तत्काले च हला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगान्त¦ m. (-न्तः)
1. A destruction of the universe.
2. The end of an age.
3. Mid-day, noon.
4. The end of a yoke. E. युग an age, either ge- nerally or individually, and अन्त end.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युगान्त/ युगा m. the end of the yoke R.

युगान्त/ युगा m. the meridian( तम् अधिरूढः सविता= it is noontime) S3ak.

युगान्त/ युगा m. the end of a generation MBh.

युगान्त/ युगा m. the end of an age or युग, destruction of the world R. Hariv. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--description of terrible state of, towards the end of a yuga. M. १४४. ६५-87.

"https://sa.wiktionary.org/w/index.php?title=युगान्त&oldid=435861" इत्यस्माद् प्रतिप्राप्तम्