युगान्त
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
युगान्तः, पुं, (युगानामन्तो यत्र । युगानामन्तो वा ।) प्रलयः । इति हलायुधः ॥ (यथा, महा- भारते । ५ । ४८ । ६५ । “उद्वर्त्तयन् दस्युसंघान् समेतान् प्रवर्त्तयन् युगमन्यद्युगान्ते । यदा धक्ष्याम्यग्निवत् कौरवेयां- स्तदा तप्ता धार्त्तराष्ट्रः सपुत्त्रः ॥) युगशेषश्च ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
युगान्त¦ पु॰ युगानां सत्यादीनामन्तस्तदुपलक्षितो वा कालः।
१ प्रलये
२ तत्काले च हला॰।
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
युगान्त¦ m. (-न्तः)
1. A destruction of the universe.
2. The end of an age.
3. Mid-day, noon.
4. The end of a yoke. E. युग an age, either ge- nerally or individually, and अन्त end.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
युगान्त/ युगा m. the end of the yoke R.
युगान्त/ युगा m. the meridian( तम् अधिरूढः सविता= it is noontime) S3ak.
युगान्त/ युगा m. the end of a generation MBh.
युगान्त/ युगा m. the end of an age or युग, destruction of the world R. Hariv. etc.
Purana index
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--description of terrible state of, towards the end of a yuga. M. १४४. ६५-87.