युग्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग्मम्, क्ली, (युज्यते इति । युज् + “युजिरुचि- तिजां कुश्च ।” उणा० १ । १४५ । इति मक् ।) द्वयम् । योडा इति भाषा । तत्पर्य्यायः । द्बन्द्वम् २ युगलम् ३ युगम् ४ । इत्यमरः । २ । ५ । ३८ ॥ (यथा, रामायणे । २ । ९१ । ७६ । “पादुकोपानहाञ्चैव युगान्यत्र सहस्रशः ॥”) द्बितीयचतुर्थषष्ठाष्टमदशमद्वादशराशयः । यथा “क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च ओजोऽथ युग्मं विषमः समश्च । चरस्थिरद्ब्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टाः ॥” इति ज्योतिस्तत्त्वम् ॥ (द्बितीया ।) मेलनम् । यथा, -- “युग्माग्निकृतभूतानि षण्मून्योर्व्वसुरन्ध्रयोः । रुद्रेण द्बादशी युक्ता चतुर्दश्याथ पूर्णिमा ॥ प्रतिपदाप्यमावास्या तिथ्योर्युग्मं महाफलम् । एतद्ब्यस्तं महाघोरं हन्ति पुण्यं पुराकृतम् ॥ द्बितीयातृतीययोश्चतुर्थीपञ्चम्योः षष्ठीसप्तम्यो- रष्टमीनवम्योरेकादशीद्बादश्योः चतुर्द्दशीपौर्ण- मास्योः प्रतिपदमावास्ययोर्युग्मं मेलनम् । तत्त- त्तिथिमात्रनिमित्तके कर्म्मणि महाफलम् । एतत् प्रयोजनन्तु तिथिविशेषविहिते कर्म्मणि तिथिखण्डविशेषनियमनम् । स्वतिथ्या कर्म्मानि- र्व्वाहे सहायभावेनान्यतिथ्यनुप्रवेशादुपवासा- द्याचरणञ्च ।” इति तिथ्यादितत्त्वम् ॥ (द्बय- विशिष्टे, त्रि । यथा, मनुः । ३ । ४८ । “युग्मासु पुत्त्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु । तस्मात् युग्मासु पुत्त्रार्थीसंविशेदार्त्तवे स्त्रियम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग्म नपुं।

युग्मम्

समानार्थक:युग्म,युगल,युग,द्वन्द्व

2।5।38।2।4

पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः। स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम्.।

 : स्त्रीपुरुषयुग्मम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग्म¦ न॰ युज--भक् पृषो॰ जस्य ग।

१ द्वित्वसंख्यान्विते(जोडा) युगले।
“युम्बाग्निकृतभूतानि षण्मुन्योर्वसु-रन्ध्रयोः। रुद्रेण द्वादशी युक्ता चतुर्दश्याध पूर्णिमा। प्रतिपदाप्यमावस्या तिव्योर्युग्मं महाफलम्” इत्युक्ते

२ तिथिविशेषयोगे

३ समराशिषु च

४ मिथुनराशौ च ज्यो॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग्म¦ n. (-ग्मं)
1. A pair, a couple, a brace.
2. A twin.
3. Mixing, unit- ing.
4. A couple of verses.
5. The sign Gemini of the Zodiac. f. (-ग्मा) Even. E. युज् to join, Una4di aff. मक्, the final changed to ग।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग्म [yugma], a. Even; युग्मासु पुत्रा जायन्ते स्त्रियो$युग्मासु रात्रिषु । तस्माद् युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम् Ms.3.48; Y.1.79.

ग्मम् A pair, couple; see अयुग्म.

Junction, union.

Confluence (of rivers).

Twins.

A couple of stanzas forming one grammatical sentence; द्वाभ्यां युग्म- मिति प्रोक्तम्.

The sign Gemini of the zodiac; युग्मान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता Mb.1.6.14.

Mixing, uniting. -Comp. -चारिन् a. going about in pairs. -जa. twin, twin-born. -पत्रः mountain ebony. -विपुला a kind of metre. -शुक्रम् two white spots in the eye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग्म mf( आ)n. even (as opp. to " odd ") Gr2S3rS. Mn. etc.

युग्म n. a pair , couple , brace S3a1n3khGr2. Ya1jn5. R. etc.

युग्म n. twins Sus3r.

युग्म n. (in astron. ) the sign of the zodiac Gemini

युग्म n. a double श्लोक(See. युग) Ra1jat.

युग्म n. junction , confluence (of two streams) R.

युग्म n. often w.r. for युग्य.

"https://sa.wiktionary.org/w/index.php?title=युग्म&oldid=383842" इत्यस्माद् प्रतिप्राप्तम्