युग्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग्यम्, क्ली, (युगाय हितम् । युग + “उगवादिभ्यो यत् ।” ५ । १ । २ । इति यत् । युगमर्हतीति वा । दण्डादित्वात् यत् । यद्वा, युज्यत इति । युज् + “युग्यं च पत्त्रे ।” ३ । १ । १२१ । इति क्यबन्तो निपातितः ।) वाहनम् । यानम् इत्यमरः । २ । ८ । ५८ ॥ (यथा, महाभारते । ३ । ५९ । ९ । “हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् । आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ॥” यथा च मनौ । ८ । २९३ । “यत्रापवर्त्तते युग्यं वैगुण्यात् प्राजकस्य तु । तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ॥” वाच्यलिङ्गेऽपि दृश्यते । यथा, “युग्यो गौः । युग्योऽश्वः । युग्यो हस्ती ।” इति काशिका । ३ । १ । १२१ ॥)

युग्यः, पुं, (युगं वहतीति । युग + “तद्बहति रथ- युगप्रासङ्गम् ।” ४ । ४ । ७६ । इति यत्प्रत्ययः ।) युगवोढा । इत्यमरः । २ । ९ । ६४ ॥ (“रथं वहतीति रथ्यः युग्यः प्रासङ्ग्यः ।” इति काशिका ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग्य नपुं।

वाहनम्

समानार्थक:वाहन,यान,युग्य,पत्र,धोरण

2।8।58।1।3

सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम्. परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम्.।

अवयव : यानाद्यङ्गः

 : नौका, शकटम्, परम्परावाहनम्

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः

युग्य नपुं।

युगवाह्यवृषभः

समानार्थक:युग्य

2।9।64।1।1

युगादीनां तु वोढारो युग्यप्रासङ्ग्यशाकटाः। खनति तेन तद्वोढास्येदं हालिकसैरिकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग्य¦ न॰ युगमर्हति युग + यत्।

१ वाहने याने। युगं वहतियत्।

२ युगवाहकेऽश्वादौ त्रि॰ अमरः। [Page4779-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग्य¦ mfn. (-ग्यः-ग्या-ग्यं) Fit or proper to be yoked or harnessed. n. (-ग्यं) Any vehicle or conveyance. m. (-ग्यः) An animal yoked, a carriage- horse. E. युज् to join, aff. यत् or क्यप्; जस्य ग |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग्य [yugya], a. [युगाय हितः यत्]

Fit to be yoked; शकटापण- वेशाश्च यानयुग्यं च सर्वशः Mb.5.151.58.

Belonging to a yoke.

Yoked, harnessed.

Drawn by; as in अश्वयुग्यो रत्रः. -ग्यः Any yoked or draught animal, especially a chariot-horse; हरियुग्यं रथं तस्मै प्रजिघाय पुरंदरः R.12.84. -ग्यम् A vehicle, carriage. -Comp. -वाहः a coachman. -स्थ a. being in a carriage; युग्यस्थाः प्राजके- $नाप्ते Ms.8.294.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युग्य mfn. yoked or fit to be yoked L.

युग्य mfn. ( ifc. )drawn by( e.g. अश्व-य्) L.

युग्य n. a vehicle , chariot , car Mn. MBh. etc.

युग्य n. (also m.) any yoked or draught animal Ya1jn5. MBh. etc. (See. Pa1n2. 4-4 , 76 )

युग्य n. (with जमद्-अग्नेः)N. of a सामन्A1rshBr.

"https://sa.wiktionary.org/w/index.php?title=युग्य&oldid=383935" इत्यस्माद् प्रतिप्राप्तम्