युज्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युज्य [yujya], a. Ved.

Connected, united.

Related to.

Proper, fit, suitable.

Of the same class or kind. -ज्यः A kinsman.

ज्यम् Union, connection.

Relationship.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युज्य mfn. connected , related , allied RV. AV.

युज्य mfn. homogeneous , similar , equal in rank or power RV.

युज्य mfn. suitable , proper , capable RV. VS.

युज्य n. union , alliance , relationship RV. (with जमद्-अग्नेः)N. of a सामन्A1rshBr. ( v.l. युग्य).

"https://sa.wiktionary.org/w/index.php?title=युज्य&oldid=383987" इत्यस्माद् प्रतिप्राप्तम्