युत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युत, ऋ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) ऋ, अयुयोतत् । ङ, योतते । इति दुर्गादासः ॥

युतम्, क्ली, (यु + क्तः ।) हस्तचतुष्टयम् । इति मेदिनी । ते, ४७ ॥

युतः, त्रि, (यु + क्तः ।) युक्तः । अपृथग्- भूतः । इति मेदिनी । ते, ४७ ॥ (यथा, भट्टिकाव्ये । १ । ७ । “स्त्रीभिर्युतान्यप्सरसामिवौघै- र्मरोः शिरांसीव गृहाणि यस्याम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युत¦ दीप्तौ भ्वा॰ आ॰ अक॰ सेट्। योतते। अयोतिष्ट। ऋ-दित् चङि न ह्रस्वः।

युत¦ त्रि॰ यु--क्त।

१ संयुक्ते

२ मिलिते

३ अमिलिते च।

४ हस्तचतुष्टयमाने न॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युत¦ mfn. (-तः-ता-तं)
1. Joined, combined, connected, identified.
2. Atta- ched to, engaged in or by.
3. Endowed with, possessed of.
4. Sepa- rated. n. (-तं) A measure of four cubits. E. यु to join, &c., aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युत [yuta], p. p. [यु-क्त]

United, joined or united with.

Provided or endowed with; as in गुणगणयुतो नरः.

Fastened or attached to.

Accompanied or attended by.

Filled or covered with.

Separated.

('यु मिश्रणामिश्रणयोः' क्तः); भव लघु युताकान्तः N.19.22.-तम् A measure of length (= 4 hastas).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युत mfn. (for 2. See. below) kept off , removed(See. comp. )

युत mfn. separate(= पृथक्) L.

युत mfn. (for 1. See. above ) attached , fastened( ifc. ) Bhartr2.

युत mfn. added Su1ryas.

युत mfn. united , combined , joined or connected or provided or filled or covered with , accompanied by , possessed of( instr. or comp. ) Mn. MBh. etc.

युत mfn. ( ifc. )standing in conjunction with VarBr2S.

युत mfn. made or consisting of R.

युत mfn. (with instr. )occupied in , performing (sacrifices) L.

युत mfn. ( ifc. )connected with , concerning R. BhP.

युत n. a partic. measure of length (= 4 हस्तs) L.

युत युतक, युतिSee. under1. 2. यु.

"https://sa.wiktionary.org/w/index.php?title=युत&oldid=384022" इत्यस्माद् प्रतिप्राप्तम्