युद्धम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युद्धम्, क्ली, (युध्यते इति । युध् + भावे क्तः ।) योध- नम् । लडाइ इति भाषा । तत्पर्य्यायः । आयो- धनम् २ जन्यम् ३ प्रधनम् ४ प्रविदारणम् ५ मृधम् ६ आस्कन्दनम् ७ संख्यम् ८ समीकम् ९ साम्प- रायिकम् १० समरम् ११ अनीकम् १२ रणः १३ कलहः १४ विग्रहः १५ संप्रहारः १६ अभिसम्पातः १७ कलिः १८ संस्फोटः १९ संयुगः २० अभ्यामर्द्दः २१ समाघातः २२ संग्रामः २३ अभ्यागमः २४ आहवः २५ समु- दायः २६ संयत् २७ समितिः २८ आजिः २९ समित् ३० युत् ३१ । इत्यमरः । २ । ८ । १०३-१०६ ॥ संरावः ३२ आनाहः ३३ सम्परायकः ३४ विदारः ३५ दारणम् ३६ संवित् ३७ सम्परायः ३८ । इति शब्दरत्नावली ॥ तीक्ष्णम् ३९ अम्बरीषम् ४० बलजम् ४१ आनर्त्तः ४२ अभि- मरः ४३ समुदयः ४४ । इति जटाधरः ॥ * ॥ युद्धे वर्णनीयानि यथा । चर्म्म १ वर्म्म २ बलम् ३ चरः ४ धूलिः ५ तूर्य्यस्वनः ६ सिंहनादः ७ शवमण्डलम् ८ रक्तनदी ९ छिन्नच्छत्रम् १० रथः ११ चामरः १२ हस्ती १३ अश्वः १४ केतुः १५ विदीर्णकुम्भकहस्तिकुम्भमुक्ता १६ व्यूहरचनावस्थितसेना १७ सुरपुष्पवृष्टिः १८ । इति कविकल्पलता ॥ * ॥ अथ युद्धफलम् । “अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः । ब तत् फलमवाप्नोति संग्रामे यदवाप्नुयात् ॥ इति यज्ञविदः प्राहुर्यज्ञकर्म्मविशारदाः । तस्मात्तत्ते प्रवक्ष्यामि यत् फलं शस्त्रजीविनाम् ॥” युद्धे मरणफलं यथा, -- “धर्म्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च । यः शूरो वध्यते युद्धे विमृदन् परवाहिनीम् ॥ यस्य धर्म्मार्थकामौ च यज्ञश्चैव सदक्षिणः । परं ह्यभिमुखे हत्वा तयोः पन्थाधिरोहति ॥ विष्णोः स्थानमवप्नोति एवं युध्यन् रणाजिरे । अश्वमेधानवाप्नोति चतुरस्तेन कर्म्मणा ॥ यस्तु शस्त्रं समुत्सृज्य वीर्य्यवान् वाहिनीमुखे । सम्मुखो वर्त्तते शूरः स स्वर्गान्न निवर्त्तते ॥ राजा वा राजपुत्त्रो वा सेनापतिरथापि वा । हतः क्षत्त्रेण यः शूरस्तस्य लोकोऽक्षयो ध्रुवः ॥ यावन्ति तस्य गात्राणि भिन्दन्ति शस्त्रमाहवे । तावता लभते लोकान् सर्व्वकामदुहोऽक्षयान् ॥ बीरासनं वीरशय्या वीरस्थानस्थितिः स्थिरा । गवार्थे ब्राह्मणस्यार्थे गोस्वाम्यर्थे च ये हताः । ते गच्छन्त्यमरस्थानं ये स्युः सुकृतिनस्तथा ॥ अभग्नो यः परं सैन्यं भग्नञ्च परिरक्षति । पृष्ठस्थितः पालयति सोऽपि गच्छति तद्गतिम् ॥ अनुत्तीर्णस्तथा सद्यः प्राणान् यस्त्यजते युधि । हतश्च स्वपते युद्धे स स्वर्गान्न निवर्त्तते ॥ सङ्गे २८ संयुगे २९ सङ्गथे ३० सङ्गमे ३१ वृत्र- तूर्य्ये ३२ पृक्षे ३३ आणौ ३४ शूरसातौ ३५ वाजसातौ ३६ समनीके ३७ खले ३८ खजे ३९ पौंस्ये ४० महाधने ४१ वाजे ४२ अज्म ४३ सद्म ४४ संयत् ४५ संवतः ४६ । इति षट्चत्वा- रिंशत् संग्रामनामानि । इति वेदनिघण्टौ २ । १७ ॥

"https://sa.wiktionary.org/w/index.php?title=युद्धम्&oldid=160049" इत्यस्माद् प्रतिप्राप्तम्