युध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध, य औ ङ युद्धे । इति कविकल्पद्रुमः ॥ (दिवा०- आत्म०-अक०-हनने सक०-अनिट् ।) य ङ, युध्यते । औ, योद्धा । संमुखस्थितयोर्द्वयोः सांग्रामिकरीत्या परस्पराभिभवेच्छा युद्धम् । युध्यते योधः कदाचिदेकस्य सह भावविव- क्षायां युध्यते योधः परेण । कदाचिद्धननेऽपि युध्यते चौरं राजा हन्तीत्यर्थः । यो भक्त- पिण्डस्य कृते न युध्येदिति अस्माद्भावे क्विपि तमिच्छतीति क्ये तं करोतीति कण्ड्वादित्वात् क्ये वा साध्यम् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध¦ युद्धे दिवा॰ आ॰ सक॰ अनिट्। युध्यते अयुद्ध युयुधे। [Page4779-b+ 38]

"https://sa.wiktionary.org/w/index.php?title=युध&oldid=384319" इत्यस्माद् प्रतिप्राप्तम्