युध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युत्, [ध्] स्त्री, (योधनमिति । युध् + क्विप् ।) युद्धम् । इत्यमरः । ३ । ८ । १०६ ॥ (त्रि, युद्धकर्त्ता । यथा, भागवते । ६ । १२ । २३ । “इति ब्रुवाणावन्योन्यं धर्म्मजिज्ञासया नृप ! । युयुधाते महावीर्य्याविन्द्रवृत्रौ युधां पती ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध् स्त्री।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।106।1।6

समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः। नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसङ्कुले॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध्(ध्य)¦ स्त्री युध--सम्प॰ क्विप् वा टाप्।

१ युद्धे योधने

२ संग्रामे च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध् (औ) औयुध्¦ r. 4th cl. (युध्यते) To fight, to contend in battle, to slay.

युध्¦ f. (युत् or युद्) War, battle. E. युध् to fight, aff. क्विप् or टाप् also युध्य।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध् [yudh], 4 Ā. (युध्यते, युद्ध)

To fight, struggle, contend with, wage war; योत्स्यमानानवेक्षे$हं य एते$त्र समागताः Bg. 1.23; Bk.5.11.

To conquer or overcome in fight.-Caus. (योधयति-ते)

To cause to fight.

To oppose or encounter in fight with; सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम् R.12.5.

To vanquish, conquer. -Desid. (युयुत्सते) To wish to fight. -With नि to wrestle, box. -प्रति to encounter in fight, oppose.

युध् [yudh], f. War, battle, fight, contest; निघातयिष्यन् युधि यातुधानान् Bk.2.21; सदसि वाक्पटुता युधि विक्रमः Bh.2.63; Mb.5.23.2. -m. A hero, soldier.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध् cl.4 A1. ( Dha1tup. xxvi , 64 ) युध्यते(rarely P. ति; cl.1 P. योधतिAV. Br. ; Impv. योत्सिRV. ; pf. युयोध, युयुधेRV. etc. ; aor. Ved. योधि, योधत्, योधान; अयोधीत्, योधिषत्; युत्स्महि; ep. योत्सीस्; Class. अयुद्ध; fut. योद्धाMBh. ; योत्स्यति, तेBr. etc. ; inf. युधेor युधयेRV. ; युधम्Br. ; योद्धुम्MBh. ; ind.p. -युद्ध्वीRV. ; -युध्यMBh. ) , to fight , wage war , oppose or (rarely) overcome in battle; to fight with( instr. , also with सह, समम्)or for( loc. )or against( acc. ) RV. etc. ; ( युध्यति) , to go Naigh. ii , 14 ; to move , fluctuate (as waves) MaitrS. ( cf. Pat. on Pa1n2. 3-1 , 85 ) : Pass. युध्यते, to be fought (also impers. ) Hit. ( v.l. ): Caus. योधयति( Pa1n2. 1-3 , 86 ; mc. also ते; aor. अयूयुधत्MBh. ; Pass. योध्यतेib. ) , to cause to fight , lead to war , engage in battle RV. etc. ; to oppose or overcome in war , be a match for( acc. ) MBh. Ka1v. etc. ; to defend MBh. iii , 639 : Desid. युयुत्सति, ते( P. in Class. only mc. ) , to be desirous or anxious to fight , wish to fight with( instr. ) RV. etc. : Caus. of Desid. युयुत्सयति, to make desirous of fighting Bhat2t2. : Intens. योयुध्यते, योयोद्धि( cf. यवीयुध्) Gr. ([ cf. Zd. yud ; Gk. ?.])

युध् m. a fighter , warrior , hero MBh. Hariv.

युध् f. war , fight , combat , struggle , contest RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=युध्&oldid=384387" इत्यस्माद् प्रतिप्राप्तम्