युध्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध्मः, पुं, (युध्यते इति युध्यते येनेति वा । युध् + “इषियुधीन्धिदसिश्याधूसूभ्यो मक् ।” उणा० १ । १४४ । इति मक् । संग्रामः । धनुः । इति मेदिनी ॥ वाणः । इत्युणादिकोषः ॥ योद्धा । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (यथा, ऋग्वेदे । १ । ५५ । ५ । “स इन्महानि समिथानि मज्मना कृणोति युघ्म ओजसा जनेभ्यः ॥” “युध्मः योद्धा ।” इति तद्भाष्ये सायणः ॥) शेष- संग्रामः । शरभः । इति संक्षिप्तसारोणादिवृत्तिः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध्म¦ m. (-ध्मः)
1. War, battle.
2. A bow.
3. An arrow.
4. A warrior, a combatant. E. युध् to fight, मक् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध्म [yudhma], a. Ved. Martial, warlike.

ध्मः A warrior.

A battle.

An arrow.

A bow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युध्म m. a warrior , hero RV.

युध्म m. (only L. )a battle

युध्म m. an arrow

युध्म m. a bow

युध्म m. = शेष-संग्राम

युध्म m. = शरभ.

"https://sa.wiktionary.org/w/index.php?title=युध्म&oldid=384391" इत्यस्माद् प्रतिप्राप्तम्