युप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युप् (इर्) युपीर¦ r. 4th cl. (युप्यति) To confuse, to perplex.
2. To trouble.
3. To efface.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युप् [yup], 4 P. (युप्यति)

To efface, blot out.

To trouble.

To make level or smooth. -Caus. (योपयति) To destroy, obliterate, blot out.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युप् cl.4 P. ( Dha1tup. xxvi , 124 ; See. यूप) युप्यति(only in pf. युयोप; Gr. also aor. अयुपत्; fut. योपिता, योपिष्यति) , to debar , obstruct , disturb , trouble , confuse , efface , remove , destroy RV. AV. ; to be effaced or concealed RV. i , 104 , 4 : Caus. योपयति( aor. अयूयुपत्) , to efface , obliterate , conceal , remove , destroy RV. TS. Br. : Intens. योयुप्यते, to make level , smooth TS. S3Br.

"https://sa.wiktionary.org/w/index.php?title=युप्&oldid=384419" इत्यस्माद् प्रतिप्राप्तम्