यूक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूकः, पुं, (यौतीति । यु + “अजियुधूनीभ्यो दीर्घश्च ।” उणा० ३ । ४७ । इति कन् दीर्घश्च ।) मत्कुणः । इति जटाधरः ॥ (यथा, सुश्रुते सूत्रस्थाने ३१ अध्याये । “यूका ललाटमयान्ति बलिं नाश्नन्ति वायसाः । येषां वापि रतिर्नास्ति यातारस्ते यमालयम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूक¦ पुंस्त्री॰ यू--क्विप् क। मत्कुणे (उकुण) स्त्रीत्वे टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूक¦ mf. (-कः-का) A louse. E. यु to mix, (with the hair,) Una4di aff. कन्, and the vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूकः [yūkḥ] का [kā], का A louse; स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । ऊष्मणश्चोपजायन्ते ... Ms.1.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूक m. or (more commonly) यूकाf. a louse Mn. Katha1s. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=यूक&oldid=384775" इत्यस्माद् प्रतिप्राप्तम्