सामग्री पर जाएँ

यूकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूकः, पुं, (यौतीति । यु + “अजियुधूनीभ्यो दीर्घश्च ।” उणा० ३ । ४७ । इति कन् दीर्घश्च ।) मत्कुणः । इति जटाधरः ॥ (यथा, सुश्रुते सूत्रस्थाने ३१ अध्याये । “यूका ललाटमयान्ति बलिं नाश्नन्ति वायसाः । येषां वापि रतिर्नास्ति यातारस्ते यमालयम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यूकः [yūkḥ] का [kā], का A louse; स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । ऊष्मणश्चोपजायन्ते ... Ms.1.45.

"https://sa.wiktionary.org/w/index.php?title=यूकः&oldid=384779" इत्यस्माद् प्रतिप्राप्तम्